सुबन्तावली ?आनन्दचिद्घना

Roma

स्त्रीएकद्विबहु
प्रथमाआनन्दचिद्घना आनन्दचिद्घने आनन्दचिद्घनाः
सम्बोधनम्आनन्दचिद्घने आनन्दचिद्घने आनन्दचिद्घनाः
द्वितीयाआनन्दचिद्घनाम् आनन्दचिद्घने आनन्दचिद्घनाः
तृतीयाआनन्दचिद्घनया आनन्दचिद्घनाभ्याम् आनन्दचिद्घनाभिः
चतुर्थीआनन्दचिद्घनायै आनन्दचिद्घनाभ्याम् आनन्दचिद्घनाभ्यः
पञ्चमीआनन्दचिद्घनायाः आनन्दचिद्घनाभ्याम् आनन्दचिद्घनाभ्यः
षष्ठीआनन्दचिद्घनायाः आनन्दचिद्घनयोः आनन्दचिद्घनानाम्
सप्तमीआनन्दचिद्घनायाम् आनन्दचिद्घनयोः आनन्दचिद्घनासु

अव्यय ॰आनन्दचिद्घनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria