Declension table of ?ānanacara

Deva

MasculineSingularDualPlural
Nominativeānanacaraḥ ānanacarau ānanacarāḥ
Vocativeānanacara ānanacarau ānanacarāḥ
Accusativeānanacaram ānanacarau ānanacarān
Instrumentalānanacareṇa ānanacarābhyām ānanacaraiḥ ānanacarebhiḥ
Dativeānanacarāya ānanacarābhyām ānanacarebhyaḥ
Ablativeānanacarāt ānanacarābhyām ānanacarebhyaḥ
Genitiveānanacarasya ānanacarayoḥ ānanacarāṇām
Locativeānanacare ānanacarayoḥ ānanacareṣu

Compound ānanacara -

Adverb -ānanacaram -ānanacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria