सुबन्तावली ?आननचर

Roma

पुमान्एकद्विबहु
प्रथमाआननचरः आननचरौ आननचराः
सम्बोधनम्आननचर आननचरौ आननचराः
द्वितीयाआननचरम् आननचरौ आननचरान्
तृतीयाआननचरेण आननचराभ्याम् आननचरैः आननचरेभिः
चतुर्थीआननचराय आननचराभ्याम् आननचरेभ्यः
पञ्चमीआननचरात् आननचराभ्याम् आननचरेभ्यः
षष्ठीआननचरस्य आननचरयोः आननचराणाम्
सप्तमीआननचरे आननचरयोः आननचरेषु

समास आननचर

अव्यय ॰आननचरम् ॰आननचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria