Declension table of ?ānalavi

Deva

MasculineSingularDualPlural
Nominativeānalaviḥ ānalavī ānalavayaḥ
Vocativeānalave ānalavī ānalavayaḥ
Accusativeānalavim ānalavī ānalavīn
Instrumentalānalavinā ānalavibhyām ānalavibhiḥ
Dativeānalavaye ānalavibhyām ānalavibhyaḥ
Ablativeānalaveḥ ānalavibhyām ānalavibhyaḥ
Genitiveānalaveḥ ānalavyoḥ ānalavīnām
Locativeānalavau ānalavyoḥ ānalaviṣu

Compound ānalavi -

Adverb -ānalavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria