सुबन्तावली ?आनलवि

Roma

पुमान्एकद्विबहु
प्रथमाआनलविः आनलवी आनलवयः
सम्बोधनम्आनलवे आनलवी आनलवयः
द्वितीयाआनलविम् आनलवी आनलवीन्
तृतीयाआनलविना आनलविभ्याम् आनलविभिः
चतुर्थीआनलवये आनलविभ्याम् आनलविभ्यः
पञ्चमीआनलवेः आनलविभ्याम् आनलविभ्यः
षष्ठीआनलवेः आनलव्योः आनलवीनाम्
सप्तमीआनलवौ आनलव्योः आनलविषु

समास आनलवि

अव्यय ॰आनलवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria