Declension table of ānaddhatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānaddhatvam | ānaddhatve | ānaddhatvāni |
Vocative | ānaddhatva | ānaddhatve | ānaddhatvāni |
Accusative | ānaddhatvam | ānaddhatve | ānaddhatvāni |
Instrumental | ānaddhatvena | ānaddhatvābhyām | ānaddhatvaiḥ |
Dative | ānaddhatvāya | ānaddhatvābhyām | ānaddhatvebhyaḥ |
Ablative | ānaddhatvāt | ānaddhatvābhyām | ānaddhatvebhyaḥ |
Genitive | ānaddhatvasya | ānaddhatvayoḥ | ānaddhatvānām |
Locative | ānaddhatve | ānaddhatvayoḥ | ānaddhatveṣu |