सुबन्तावली ?आनद्धत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनद्धत्वम् आनद्धत्वे आनद्धत्वानि
सम्बोधनम्आनद्धत्व आनद्धत्वे आनद्धत्वानि
द्वितीयाआनद्धत्वम् आनद्धत्वे आनद्धत्वानि
तृतीयाआनद्धत्वेन आनद्धत्वाभ्याम् आनद्धत्वैः
चतुर्थीआनद्धत्वाय आनद्धत्वाभ्याम् आनद्धत्वेभ्यः
पञ्चमीआनद्धत्वात् आनद्धत्वाभ्याम् आनद्धत्वेभ्यः
षष्ठीआनद्धत्वस्य आनद्धत्वयोः आनद्धत्वानाम्
सप्तमीआनद्धत्वे आनद्धत्वयोः आनद्धत्वेषु

समास आनद्धत्व

अव्यय ॰आनद्धत्वम् ॰आनद्धत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria