Declension table of ānaddha

Deva

MasculineSingularDualPlural
Nominativeānaddhaḥ ānaddhau ānaddhāḥ
Vocativeānaddha ānaddhau ānaddhāḥ
Accusativeānaddham ānaddhau ānaddhān
Instrumentalānaddhena ānaddhābhyām ānaddhaiḥ
Dativeānaddhāya ānaddhābhyām ānaddhebhyaḥ
Ablativeānaddhāt ānaddhābhyām ānaddhebhyaḥ
Genitiveānaddhasya ānaddhayoḥ ānaddhānām
Locativeānaddhe ānaddhayoḥ ānaddheṣu

Compound ānaddha -

Adverb -ānaddham -ānaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria