सुबन्तावली ?आनद्ध

Roma

पुमान्एकद्विबहु
प्रथमाआनद्धः आनद्धौ आनद्धाः
सम्बोधनम्आनद्ध आनद्धौ आनद्धाः
द्वितीयाआनद्धम् आनद्धौ आनद्धान्
तृतीयाआनद्धेन आनद्धाभ्याम् आनद्धैः आनद्धेभिः
चतुर्थीआनद्धाय आनद्धाभ्याम् आनद्धेभ्यः
पञ्चमीआनद्धात् आनद्धाभ्याम् आनद्धेभ्यः
षष्ठीआनद्धस्य आनद्धयोः आनद्धानाम्
सप्तमीआनद्धे आनद्धयोः आनद्धेषु

समास आनद्ध

अव्यय ॰आनद्धम् ॰आनद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria