Declension table of ?ānabhimlāta

Deva

MasculineSingularDualPlural
Nominativeānabhimlātaḥ ānabhimlātau ānabhimlātāḥ
Vocativeānabhimlāta ānabhimlātau ānabhimlātāḥ
Accusativeānabhimlātam ānabhimlātau ānabhimlātān
Instrumentalānabhimlātena ānabhimlātābhyām ānabhimlātaiḥ ānabhimlātebhiḥ
Dativeānabhimlātāya ānabhimlātābhyām ānabhimlātebhyaḥ
Ablativeānabhimlātāt ānabhimlātābhyām ānabhimlātebhyaḥ
Genitiveānabhimlātasya ānabhimlātayoḥ ānabhimlātānām
Locativeānabhimlāte ānabhimlātayoḥ ānabhimlāteṣu

Compound ānabhimlāta -

Adverb -ānabhimlātam -ānabhimlātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria