Declension table of ānabhimlāta

Deva

MasculineSingularDualPlural
Nominativeānabhimlātaḥ ānabhimlātau ānabhimlātāḥ
Vocativeānabhimlāta ānabhimlātau ānabhimlātāḥ
Accusativeānabhimlātam ānabhimlātau ānabhimlātān
Instrumentalānabhimlātena ānabhimlātābhyām ānabhimlātaiḥ
Dativeānabhimlātāya ānabhimlātābhyām ānabhimlātebhyaḥ
Ablativeānabhimlātāt ānabhimlātābhyām ānabhimlātebhyaḥ
Genitiveānabhimlātasya ānabhimlātayoḥ ānabhimlātānām
Locativeānabhimlāte ānabhimlātayoḥ ānabhimlāteṣu

Compound ānabhimlāta -

Adverb -ānabhimlātam -ānabhimlātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria