सुबन्तावली ?आनभिम्लात

Roma

पुमान्एकद्विबहु
प्रथमाआनभिम्लातः आनभिम्लातौ आनभिम्लाताः
सम्बोधनम्आनभिम्लात आनभिम्लातौ आनभिम्लाताः
द्वितीयाआनभिम्लातम् आनभिम्लातौ आनभिम्लातान्
तृतीयाआनभिम्लातेन आनभिम्लाताभ्याम् आनभिम्लातैः
चतुर्थीआनभिम्लाताय आनभिम्लाताभ्याम् आनभिम्लातेभ्यः
पञ्चमीआनभिम्लातात् आनभिम्लाताभ्याम् आनभिम्लातेभ्यः
षष्ठीआनभिम्लातस्य आनभिम्लातयोः आनभिम्लातानाम्
सप्तमीआनभिम्लाते आनभिम्लातयोः आनभिम्लातेषु

समास आनभिम्लात

अव्यय ॰आनभिम्लातम् ॰आनभिम्लातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria