Declension table of ānabhimlāna

Deva

MasculineSingularDualPlural
Nominativeānabhimlānaḥ ānabhimlānau ānabhimlānāḥ
Vocativeānabhimlāna ānabhimlānau ānabhimlānāḥ
Accusativeānabhimlānam ānabhimlānau ānabhimlānān
Instrumentalānabhimlānena ānabhimlānābhyām ānabhimlānaiḥ
Dativeānabhimlānāya ānabhimlānābhyām ānabhimlānebhyaḥ
Ablativeānabhimlānāt ānabhimlānābhyām ānabhimlānebhyaḥ
Genitiveānabhimlānasya ānabhimlānayoḥ ānabhimlānānām
Locativeānabhimlāne ānabhimlānayoḥ ānabhimlāneṣu

Compound ānabhimlāna -

Adverb -ānabhimlānam -ānabhimlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria