Declension table of ānabhimlānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānabhimlānaḥ | ānabhimlānau | ānabhimlānāḥ |
Vocative | ānabhimlāna | ānabhimlānau | ānabhimlānāḥ |
Accusative | ānabhimlānam | ānabhimlānau | ānabhimlānān |
Instrumental | ānabhimlānena | ānabhimlānābhyām | ānabhimlānaiḥ |
Dative | ānabhimlānāya | ānabhimlānābhyām | ānabhimlānebhyaḥ |
Ablative | ānabhimlānāt | ānabhimlānābhyām | ānabhimlānebhyaḥ |
Genitive | ānabhimlānasya | ānabhimlānayoḥ | ānabhimlānānām |
Locative | ānabhimlāne | ānabhimlānayoḥ | ānabhimlāneṣu |