सुबन्तावली ?आनभिम्लान

Roma

पुमान्एकद्विबहु
प्रथमाआनभिम्लानः आनभिम्लानौ आनभिम्लानाः
सम्बोधनम्आनभिम्लान आनभिम्लानौ आनभिम्लानाः
द्वितीयाआनभिम्लानम् आनभिम्लानौ आनभिम्लानान्
तृतीयाआनभिम्लानेन आनभिम्लानाभ्याम् आनभिम्लानैः आनभिम्लानेभिः
चतुर्थीआनभिम्लानाय आनभिम्लानाभ्याम् आनभिम्लानेभ्यः
पञ्चमीआनभिम्लानात् आनभिम्लानाभ्याम् आनभिम्लानेभ्यः
षष्ठीआनभिम्लानस्य आनभिम्लानयोः आनभिम्लानानाम्
सप्तमीआनभिम्लाने आनभिम्लानयोः आनभिम्लानेषु

समास आनभिम्लान

अव्यय ॰आनभिम्लानम् ॰आनभिम्लानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria