Declension table of ānaḍuhaka

Deva

NeuterSingularDualPlural
Nominativeānaḍuhakam ānaḍuhake ānaḍuhakāni
Vocativeānaḍuhaka ānaḍuhake ānaḍuhakāni
Accusativeānaḍuhakam ānaḍuhake ānaḍuhakāni
Instrumentalānaḍuhakena ānaḍuhakābhyām ānaḍuhakaiḥ
Dativeānaḍuhakāya ānaḍuhakābhyām ānaḍuhakebhyaḥ
Ablativeānaḍuhakāt ānaḍuhakābhyām ānaḍuhakebhyaḥ
Genitiveānaḍuhakasya ānaḍuhakayoḥ ānaḍuhakānām
Locativeānaḍuhake ānaḍuhakayoḥ ānaḍuhakeṣu

Compound ānaḍuhaka -

Adverb -ānaḍuhakam -ānaḍuhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria