Declension table of ānaḍuhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānaḍuhakam | ānaḍuhake | ānaḍuhakāni |
Vocative | ānaḍuhaka | ānaḍuhake | ānaḍuhakāni |
Accusative | ānaḍuhakam | ānaḍuhake | ānaḍuhakāni |
Instrumental | ānaḍuhakena | ānaḍuhakābhyām | ānaḍuhakaiḥ |
Dative | ānaḍuhakāya | ānaḍuhakābhyām | ānaḍuhakebhyaḥ |
Ablative | ānaḍuhakāt | ānaḍuhakābhyām | ānaḍuhakebhyaḥ |
Genitive | ānaḍuhakasya | ānaḍuhakayoḥ | ānaḍuhakānām |
Locative | ānaḍuhake | ānaḍuhakayoḥ | ānaḍuhakeṣu |