सुबन्तावली ?आनडुहक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनडुहकम् आनडुहके आनडुहकानि
सम्बोधनम्आनडुहक आनडुहके आनडुहकानि
द्वितीयाआनडुहकम् आनडुहके आनडुहकानि
तृतीयाआनडुहकेन आनडुहकाभ्याम् आनडुहकैः
चतुर्थीआनडुहकाय आनडुहकाभ्याम् आनडुहकेभ्यः
पञ्चमीआनडुहकात् आनडुहकाभ्याम् आनडुहकेभ्यः
षष्ठीआनडुहकस्य आनडुहकयोः आनडुहकानाम्
सप्तमीआनडुहके आनडुहकयोः आनडुहकेषु

समास आनडुहक

अव्यय ॰आनडुहकम् ॰आनडुहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria