Declension table of ānṛśaṃsya

Deva

NeuterSingularDualPlural
Nominativeānṛśaṃsyam ānṛśaṃsye ānṛśaṃsyāni
Vocativeānṛśaṃsya ānṛśaṃsye ānṛśaṃsyāni
Accusativeānṛśaṃsyam ānṛśaṃsye ānṛśaṃsyāni
Instrumentalānṛśaṃsyena ānṛśaṃsyābhyām ānṛśaṃsyaiḥ
Dativeānṛśaṃsyāya ānṛśaṃsyābhyām ānṛśaṃsyebhyaḥ
Ablativeānṛśaṃsyāt ānṛśaṃsyābhyām ānṛśaṃsyebhyaḥ
Genitiveānṛśaṃsyasya ānṛśaṃsyayoḥ ānṛśaṃsyānām
Locativeānṛśaṃsye ānṛśaṃsyayoḥ ānṛśaṃsyeṣu

Compound ānṛśaṃsya -

Adverb -ānṛśaṃsyam -ānṛśaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria