Declension table of ānṛśaṃsya

Deva

MasculineSingularDualPlural
Nominativeānṛśaṃsyaḥ ānṛśaṃsyau ānṛśaṃsyāḥ
Vocativeānṛśaṃsya ānṛśaṃsyau ānṛśaṃsyāḥ
Accusativeānṛśaṃsyam ānṛśaṃsyau ānṛśaṃsyān
Instrumentalānṛśaṃsyena ānṛśaṃsyābhyām ānṛśaṃsyaiḥ ānṛśaṃsyebhiḥ
Dativeānṛśaṃsyāya ānṛśaṃsyābhyām ānṛśaṃsyebhyaḥ
Ablativeānṛśaṃsyāt ānṛśaṃsyābhyām ānṛśaṃsyebhyaḥ
Genitiveānṛśaṃsyasya ānṛśaṃsyayoḥ ānṛśaṃsyānām
Locativeānṛśaṃsye ānṛśaṃsyayoḥ ānṛśaṃsyeṣu

Compound ānṛśaṃsya -

Adverb -ānṛśaṃsyam -ānṛśaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria