Declension table of ?āmraphalaprapānaka

Deva

NeuterSingularDualPlural
Nominativeāmraphalaprapānakam āmraphalaprapānake āmraphalaprapānakāni
Vocativeāmraphalaprapānaka āmraphalaprapānake āmraphalaprapānakāni
Accusativeāmraphalaprapānakam āmraphalaprapānake āmraphalaprapānakāni
Instrumentalāmraphalaprapānakena āmraphalaprapānakābhyām āmraphalaprapānakaiḥ
Dativeāmraphalaprapānakāya āmraphalaprapānakābhyām āmraphalaprapānakebhyaḥ
Ablativeāmraphalaprapānakāt āmraphalaprapānakābhyām āmraphalaprapānakebhyaḥ
Genitiveāmraphalaprapānakasya āmraphalaprapānakayoḥ āmraphalaprapānakānām
Locativeāmraphalaprapānake āmraphalaprapānakayoḥ āmraphalaprapānakeṣu

Compound āmraphalaprapānaka -

Adverb -āmraphalaprapānakam -āmraphalaprapānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria