सुबन्तावली ?आम्रफलप्रपानक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआम्रफलप्रपानकम् आम्रफलप्रपानके आम्रफलप्रपानकानि
सम्बोधनम्आम्रफलप्रपानक आम्रफलप्रपानके आम्रफलप्रपानकानि
द्वितीयाआम्रफलप्रपानकम् आम्रफलप्रपानके आम्रफलप्रपानकानि
तृतीयाआम्रफलप्रपानकेन आम्रफलप्रपानकाभ्याम् आम्रफलप्रपानकैः
चतुर्थीआम्रफलप्रपानकाय आम्रफलप्रपानकाभ्याम् आम्रफलप्रपानकेभ्यः
पञ्चमीआम्रफलप्रपानकात् आम्रफलप्रपानकाभ्याम् आम्रफलप्रपानकेभ्यः
षष्ठीआम्रफलप्रपानकस्य आम्रफलप्रपानकयोः आम्रफलप्रपानकानाम्
सप्तमीआम्रफलप्रपानके आम्रफलप्रपानकयोः आम्रफलप्रपानकेषु

समास आम्रफलप्रपानक

अव्यय ॰आम्रफलप्रपानकम् ॰आम्रफलप्रपानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria