Declension table of ?āmrapañcama

Deva

MasculineSingularDualPlural
Nominativeāmrapañcamaḥ āmrapañcamau āmrapañcamāḥ
Vocativeāmrapañcama āmrapañcamau āmrapañcamāḥ
Accusativeāmrapañcamam āmrapañcamau āmrapañcamān
Instrumentalāmrapañcamena āmrapañcamābhyām āmrapañcamaiḥ āmrapañcamebhiḥ
Dativeāmrapañcamāya āmrapañcamābhyām āmrapañcamebhyaḥ
Ablativeāmrapañcamāt āmrapañcamābhyām āmrapañcamebhyaḥ
Genitiveāmrapañcamasya āmrapañcamayoḥ āmrapañcamānām
Locativeāmrapañcame āmrapañcamayoḥ āmrapañcameṣu

Compound āmrapañcama -

Adverb -āmrapañcamam -āmrapañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria