सुबन्तावली ?आम्रपञ्चम

Roma

पुमान्एकद्विबहु
प्रथमाआम्रपञ्चमः आम्रपञ्चमौ आम्रपञ्चमाः
सम्बोधनम्आम्रपञ्चम आम्रपञ्चमौ आम्रपञ्चमाः
द्वितीयाआम्रपञ्चमम् आम्रपञ्चमौ आम्रपञ्चमान्
तृतीयाआम्रपञ्चमेन आम्रपञ्चमाभ्याम् आम्रपञ्चमैः आम्रपञ्चमेभिः
चतुर्थीआम्रपञ्चमाय आम्रपञ्चमाभ्याम् आम्रपञ्चमेभ्यः
पञ्चमीआम्रपञ्चमात् आम्रपञ्चमाभ्याम् आम्रपञ्चमेभ्यः
षष्ठीआम्रपञ्चमस्य आम्रपञ्चमयोः आम्रपञ्चमानाम्
सप्तमीआम्रपञ्चमे आम्रपञ्चमयोः आम्रपञ्चमेषु

समास आम्रपञ्चम

अव्यय ॰आम्रपञ्चमम् ॰आम्रपञ्चमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria