Declension table of ?āmañju

Deva

NeuterSingularDualPlural
Nominativeāmañju āmañjunī āmañjūni
Vocativeāmañju āmañjunī āmañjūni
Accusativeāmañju āmañjunī āmañjūni
Instrumentalāmañjunā āmañjubhyām āmañjubhiḥ
Dativeāmañjune āmañjubhyām āmañjubhyaḥ
Ablativeāmañjunaḥ āmañjubhyām āmañjubhyaḥ
Genitiveāmañjunaḥ āmañjunoḥ āmañjūnām
Locativeāmañjuni āmañjunoḥ āmañjuṣu

Compound āmañju -

Adverb -āmañju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria