सुबन्तावली ?आमञ्जु

Roma

नपुंसकम्एकद्विबहु
प्रथमाआमञ्जु आमञ्जुनी आमञ्जूनि
सम्बोधनम्आमञ्जु आमञ्जुनी आमञ्जूनि
द्वितीयाआमञ्जु आमञ्जुनी आमञ्जूनि
तृतीयाआमञ्जुना आमञ्जुभ्याम् आमञ्जुभिः
चतुर्थीआमञ्जुने आमञ्जुभ्याम् आमञ्जुभ्यः
पञ्चमीआमञ्जुनः आमञ्जुभ्याम् आमञ्जुभ्यः
षष्ठीआमञ्जुनः आमञ्जुनोः आमञ्जूनाम्
सप्तमीआमञ्जुनि आमञ्जुनोः आमञ्जुषु

समास आमञ्जु

अव्यय ॰आमञ्जु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria