Declension table of āmavāta

Deva

MasculineSingularDualPlural
Nominativeāmavātaḥ āmavātau āmavātāḥ
Vocativeāmavāta āmavātau āmavātāḥ
Accusativeāmavātam āmavātau āmavātān
Instrumentalāmavātena āmavātābhyām āmavātaiḥ āmavātebhiḥ
Dativeāmavātāya āmavātābhyām āmavātebhyaḥ
Ablativeāmavātāt āmavātābhyām āmavātebhyaḥ
Genitiveāmavātasya āmavātayoḥ āmavātānām
Locativeāmavāte āmavātayoḥ āmavāteṣu

Compound āmavāta -

Adverb -āmavātam -āmavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria