सुबन्तावली आमवात

Roma

पुमान्एकद्विबहु
प्रथमाआमवातः आमवातौ आमवाताः
सम्बोधनम्आमवात आमवातौ आमवाताः
द्वितीयाआमवातम् आमवातौ आमवातान्
तृतीयाआमवातेन आमवाताभ्याम् आमवातैः आमवातेभिः
चतुर्थीआमवाताय आमवाताभ्याम् आमवातेभ्यः
पञ्चमीआमवातात् आमवाताभ्याम् आमवातेभ्यः
षष्ठीआमवातस्य आमवातयोः आमवातानाम्
सप्तमीआमवाते आमवातयोः आमवातेषु

समास आमवात

अव्यय ॰आमवातम् ॰आमवातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria