Declension table of āmaraṇānta

Deva

MasculineSingularDualPlural
Nominativeāmaraṇāntaḥ āmaraṇāntau āmaraṇāntāḥ
Vocativeāmaraṇānta āmaraṇāntau āmaraṇāntāḥ
Accusativeāmaraṇāntam āmaraṇāntau āmaraṇāntān
Instrumentalāmaraṇāntena āmaraṇāntābhyām āmaraṇāntaiḥ āmaraṇāntebhiḥ
Dativeāmaraṇāntāya āmaraṇāntābhyām āmaraṇāntebhyaḥ
Ablativeāmaraṇāntāt āmaraṇāntābhyām āmaraṇāntebhyaḥ
Genitiveāmaraṇāntasya āmaraṇāntayoḥ āmaraṇāntānām
Locativeāmaraṇānte āmaraṇāntayoḥ āmaraṇānteṣu

Compound āmaraṇānta -

Adverb -āmaraṇāntam -āmaraṇāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria