सुबन्तावली आमरणान्त

Roma

पुमान्एकद्विबहु
प्रथमाआमरणान्तः आमरणान्तौ आमरणान्ताः
सम्बोधनम्आमरणान्त आमरणान्तौ आमरणान्ताः
द्वितीयाआमरणान्तम् आमरणान्तौ आमरणान्तान्
तृतीयाआमरणान्तेन आमरणान्ताभ्याम् आमरणान्तैः आमरणान्तेभिः
चतुर्थीआमरणान्ताय आमरणान्ताभ्याम् आमरणान्तेभ्यः
पञ्चमीआमरणान्तात् आमरणान्ताभ्याम् आमरणान्तेभ्यः
षष्ठीआमरणान्तस्य आमरणान्तयोः आमरणान्तानाम्
सप्तमीआमरणान्ते आमरणान्तयोः आमरणान्तेषु

समास आमरणान्त

अव्यय ॰आमरणान्तम् ॰आमरणान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria