Declension table of ?āmabhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeāmabhṛṣṭaḥ āmabhṛṣṭau āmabhṛṣṭāḥ
Vocativeāmabhṛṣṭa āmabhṛṣṭau āmabhṛṣṭāḥ
Accusativeāmabhṛṣṭam āmabhṛṣṭau āmabhṛṣṭān
Instrumentalāmabhṛṣṭena āmabhṛṣṭābhyām āmabhṛṣṭaiḥ āmabhṛṣṭebhiḥ
Dativeāmabhṛṣṭāya āmabhṛṣṭābhyām āmabhṛṣṭebhyaḥ
Ablativeāmabhṛṣṭāt āmabhṛṣṭābhyām āmabhṛṣṭebhyaḥ
Genitiveāmabhṛṣṭasya āmabhṛṣṭayoḥ āmabhṛṣṭānām
Locativeāmabhṛṣṭe āmabhṛṣṭayoḥ āmabhṛṣṭeṣu

Compound āmabhṛṣṭa -

Adverb -āmabhṛṣṭam -āmabhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria