सुबन्तावली ?आमभृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाआमभृष्टः आमभृष्टौ आमभृष्टाः
सम्बोधनम्आमभृष्ट आमभृष्टौ आमभृष्टाः
द्वितीयाआमभृष्टम् आमभृष्टौ आमभृष्टान्
तृतीयाआमभृष्टेन आमभृष्टाभ्याम् आमभृष्टैः आमभृष्टेभिः
चतुर्थीआमभृष्टाय आमभृष्टाभ्याम् आमभृष्टेभ्यः
पञ्चमीआमभृष्टात् आमभृष्टाभ्याम् आमभृष्टेभ्यः
षष्ठीआमभृष्टस्य आमभृष्टयोः आमभृष्टानाम्
सप्तमीआमभृष्टे आमभृष्टयोः आमभृष्टेषु

समास आमभृष्ट

अव्यय ॰आमभृष्टम् ॰आमभृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria