Declension table of ?āmaṇḍa

Deva

MasculineSingularDualPlural
Nominativeāmaṇḍaḥ āmaṇḍau āmaṇḍāḥ
Vocativeāmaṇḍa āmaṇḍau āmaṇḍāḥ
Accusativeāmaṇḍam āmaṇḍau āmaṇḍān
Instrumentalāmaṇḍena āmaṇḍābhyām āmaṇḍaiḥ āmaṇḍebhiḥ
Dativeāmaṇḍāya āmaṇḍābhyām āmaṇḍebhyaḥ
Ablativeāmaṇḍāt āmaṇḍābhyām āmaṇḍebhyaḥ
Genitiveāmaṇḍasya āmaṇḍayoḥ āmaṇḍānām
Locativeāmaṇḍe āmaṇḍayoḥ āmaṇḍeṣu

Compound āmaṇḍa -

Adverb -āmaṇḍam -āmaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria