सुबन्तावली ?आमण्ड

Roma

पुमान्एकद्विबहु
प्रथमाआमण्डः आमण्डौ आमण्डाः
सम्बोधनम्आमण्ड आमण्डौ आमण्डाः
द्वितीयाआमण्डम् आमण्डौ आमण्डान्
तृतीयाआमण्डेन आमण्डाभ्याम् आमण्डैः आमण्डेभिः
चतुर्थीआमण्डाय आमण्डाभ्याम् आमण्डेभ्यः
पञ्चमीआमण्डात् आमण्डाभ्याम् आमण्डेभ्यः
षष्ठीआमण्डस्य आमण्डयोः आमण्डानाम्
सप्तमीआमण्डे आमण्डयोः आमण्डेषु

समास आमण्ड

अव्यय ॰आमण्डम् ॰आमण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria