Declension table of ālocita

Deva

MasculineSingularDualPlural
Nominativeālocitaḥ ālocitau ālocitāḥ
Vocativeālocita ālocitau ālocitāḥ
Accusativeālocitam ālocitau ālocitān
Instrumentalālocitena ālocitābhyām ālocitaiḥ ālocitebhiḥ
Dativeālocitāya ālocitābhyām ālocitebhyaḥ
Ablativeālocitāt ālocitābhyām ālocitebhyaḥ
Genitiveālocitasya ālocitayoḥ ālocitānām
Locativeālocite ālocitayoḥ ālociteṣu

Compound ālocita -

Adverb -ālocitam -ālocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria