Declension table of ālipta

Deva

MasculineSingularDualPlural
Nominativeāliptaḥ āliptau āliptāḥ
Vocativeālipta āliptau āliptāḥ
Accusativeāliptam āliptau āliptān
Instrumentalāliptena āliptābhyām āliptaiḥ āliptebhiḥ
Dativeāliptāya āliptābhyām āliptebhyaḥ
Ablativeāliptāt āliptābhyām āliptebhyaḥ
Genitiveāliptasya āliptayoḥ āliptānām
Locativeālipte āliptayoḥ ālipteṣu

Compound ālipta -

Adverb -āliptam -āliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria