Declension table of ālīḍha

Deva

NeuterSingularDualPlural
Nominativeālīḍham ālīḍhe ālīḍhāni
Vocativeālīḍha ālīḍhe ālīḍhāni
Accusativeālīḍham ālīḍhe ālīḍhāni
Instrumentalālīḍhena ālīḍhābhyām ālīḍhaiḥ
Dativeālīḍhāya ālīḍhābhyām ālīḍhebhyaḥ
Ablativeālīḍhāt ālīḍhābhyām ālīḍhebhyaḥ
Genitiveālīḍhasya ālīḍhayoḥ ālīḍhānām
Locativeālīḍhe ālīḍhayoḥ ālīḍheṣu

Compound ālīḍha -

Adverb -ālīḍham -ālīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria