Declension table of ?āliṅgya

Deva

MasculineSingularDualPlural
Nominativeāliṅgyaḥ āliṅgyau āliṅgyāḥ
Vocativeāliṅgya āliṅgyau āliṅgyāḥ
Accusativeāliṅgyam āliṅgyau āliṅgyān
Instrumentalāliṅgyena āliṅgyābhyām āliṅgyaiḥ āliṅgyebhiḥ
Dativeāliṅgyāya āliṅgyābhyām āliṅgyebhyaḥ
Ablativeāliṅgyāt āliṅgyābhyām āliṅgyebhyaḥ
Genitiveāliṅgyasya āliṅgyayoḥ āliṅgyānām
Locativeāliṅgye āliṅgyayoḥ āliṅgyeṣu

Compound āliṅgya -

Adverb -āliṅgyam -āliṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria