सुबन्तावली ?आलिङ्ग्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आलिङ्ग्यः | आलिङ्ग्यौ | आलिङ्ग्याः |
सम्बोधनम् | आलिङ्ग्य | आलिङ्ग्यौ | आलिङ्ग्याः |
द्वितीया | आलिङ्ग्यम् | आलिङ्ग्यौ | आलिङ्ग्यान् |
तृतीया | आलिङ्ग्येन | आलिङ्ग्याभ्याम् | आलिङ्ग्यैः आलिङ्ग्येभिः |
चतुर्थी | आलिङ्ग्याय | आलिङ्ग्याभ्याम् | आलिङ्ग्येभ्यः |
पञ्चमी | आलिङ्ग्यात् | आलिङ्ग्याभ्याम् | आलिङ्ग्येभ्यः |
षष्ठी | आलिङ्ग्यस्य | आलिङ्ग्ययोः | आलिङ्ग्यानाम् |
सप्तमी | आलिङ्ग्ये | आलिङ्ग्ययोः | आलिङ्ग्येषु |