Declension table of āliṅgana

Deva

NeuterSingularDualPlural
Nominativeāliṅganam āliṅgane āliṅganāni
Vocativeāliṅgana āliṅgane āliṅganāni
Accusativeāliṅganam āliṅgane āliṅganāni
Instrumentalāliṅganena āliṅganābhyām āliṅganaiḥ
Dativeāliṅganāya āliṅganābhyām āliṅganebhyaḥ
Ablativeāliṅganāt āliṅganābhyām āliṅganebhyaḥ
Genitiveāliṅganasya āliṅganayoḥ āliṅganānām
Locativeāliṅgane āliṅganayoḥ āliṅganeṣu

Compound āliṅgana -

Adverb -āliṅganam -āliṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria