Declension table of ?ālava

Deva

MasculineSingularDualPlural
Nominativeālavaḥ ālavau ālavāḥ
Vocativeālava ālavau ālavāḥ
Accusativeālavam ālavau ālavān
Instrumentalālavena ālavābhyām ālavaiḥ ālavebhiḥ
Dativeālavāya ālavābhyām ālavebhyaḥ
Ablativeālavāt ālavābhyām ālavebhyaḥ
Genitiveālavasya ālavayoḥ ālavānām
Locativeālave ālavayoḥ ālaveṣu

Compound ālava -

Adverb -ālavam -ālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria