सुबन्तावली ?आलव

Roma

पुमान्एकद्विबहु
प्रथमाआलवः आलवौ आलवाः
सम्बोधनम्आलव आलवौ आलवाः
द्वितीयाआलवम् आलवौ आलवान्
तृतीयाआलवेन आलवाभ्याम् आलवैः आलवेभिः
चतुर्थीआलवाय आलवाभ्याम् आलवेभ्यः
पञ्चमीआलवात् आलवाभ्याम् आलवेभ्यः
षष्ठीआलवस्य आलवयोः आलवानाम्
सप्तमीआलवे आलवयोः आलवेषु

समास आलव

अव्यय ॰आलवम् ॰आलवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria