Declension table of ?ālasāyana

Deva

MasculineSingularDualPlural
Nominativeālasāyanaḥ ālasāyanau ālasāyanāḥ
Vocativeālasāyana ālasāyanau ālasāyanāḥ
Accusativeālasāyanam ālasāyanau ālasāyanān
Instrumentalālasāyanena ālasāyanābhyām ālasāyanaiḥ ālasāyanebhiḥ
Dativeālasāyanāya ālasāyanābhyām ālasāyanebhyaḥ
Ablativeālasāyanāt ālasāyanābhyām ālasāyanebhyaḥ
Genitiveālasāyanasya ālasāyanayoḥ ālasāyanānām
Locativeālasāyane ālasāyanayoḥ ālasāyaneṣu

Compound ālasāyana -

Adverb -ālasāyanam -ālasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria