सुबन्तावली ?आलसायन

Roma

पुमान्एकद्विबहु
प्रथमाआलसायनः आलसायनौ आलसायनाः
सम्बोधनम्आलसायन आलसायनौ आलसायनाः
द्वितीयाआलसायनम् आलसायनौ आलसायनान्
तृतीयाआलसायनेन आलसायनाभ्याम् आलसायनैः आलसायनेभिः
चतुर्थीआलसायनाय आलसायनाभ्याम् आलसायनेभ्यः
पञ्चमीआलसायनात् आलसायनाभ्याम् आलसायनेभ्यः
षष्ठीआलसायनस्य आलसायनयोः आलसायनानाम्
सप्तमीआलसायने आलसायनयोः आलसायनेषु

समास आलसायन

अव्यय ॰आलसायनम् ॰आलसायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria