Declension table of ?ālapitavya

Deva

NeuterSingularDualPlural
Nominativeālapitavyam ālapitavye ālapitavyāni
Vocativeālapitavya ālapitavye ālapitavyāni
Accusativeālapitavyam ālapitavye ālapitavyāni
Instrumentalālapitavyena ālapitavyābhyām ālapitavyaiḥ
Dativeālapitavyāya ālapitavyābhyām ālapitavyebhyaḥ
Ablativeālapitavyāt ālapitavyābhyām ālapitavyebhyaḥ
Genitiveālapitavyasya ālapitavyayoḥ ālapitavyānām
Locativeālapitavye ālapitavyayoḥ ālapitavyeṣu

Compound ālapitavya -

Adverb -ālapitavyam -ālapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria