सुबन्तावली ?आलपितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआलपितव्यम् आलपितव्ये आलपितव्यानि
सम्बोधनम्आलपितव्य आलपितव्ये आलपितव्यानि
द्वितीयाआलपितव्यम् आलपितव्ये आलपितव्यानि
तृतीयाआलपितव्येन आलपितव्याभ्याम् आलपितव्यैः
चतुर्थीआलपितव्याय आलपितव्याभ्याम् आलपितव्येभ्यः
पञ्चमीआलपितव्यात् आलपितव्याभ्याम् आलपितव्येभ्यः
षष्ठीआलपितव्यस्य आलपितव्ययोः आलपितव्यानाम्
सप्तमीआलपितव्ये आलपितव्ययोः आलपितव्येषु

समास आलपितव्य

अव्यय ॰आलपितव्यम् ॰आलपितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria