Declension table of ākulīkṛta

Deva

NeuterSingularDualPlural
Nominativeākulīkṛtam ākulīkṛte ākulīkṛtāni
Vocativeākulīkṛta ākulīkṛte ākulīkṛtāni
Accusativeākulīkṛtam ākulīkṛte ākulīkṛtāni
Instrumentalākulīkṛtena ākulīkṛtābhyām ākulīkṛtaiḥ
Dativeākulīkṛtāya ākulīkṛtābhyām ākulīkṛtebhyaḥ
Ablativeākulīkṛtāt ākulīkṛtābhyām ākulīkṛtebhyaḥ
Genitiveākulīkṛtasya ākulīkṛtayoḥ ākulīkṛtānām
Locativeākulīkṛte ākulīkṛtayoḥ ākulīkṛteṣu

Compound ākulīkṛta -

Adverb -ākulīkṛtam -ākulīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria