Declension table of ākruṣṭa

Deva

NeuterSingularDualPlural
Nominativeākruṣṭam ākruṣṭe ākruṣṭāni
Vocativeākruṣṭa ākruṣṭe ākruṣṭāni
Accusativeākruṣṭam ākruṣṭe ākruṣṭāni
Instrumentalākruṣṭena ākruṣṭābhyām ākruṣṭaiḥ
Dativeākruṣṭāya ākruṣṭābhyām ākruṣṭebhyaḥ
Ablativeākruṣṭāt ākruṣṭābhyām ākruṣṭebhyaḥ
Genitiveākruṣṭasya ākruṣṭayoḥ ākruṣṭānām
Locativeākruṣṭe ākruṣṭayoḥ ākruṣṭeṣu

Compound ākruṣṭa -

Adverb -ākruṣṭam -ākruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria