Declension table of ?ākrīḍaparvata

Deva

MasculineSingularDualPlural
Nominativeākrīḍaparvataḥ ākrīḍaparvatau ākrīḍaparvatāḥ
Vocativeākrīḍaparvata ākrīḍaparvatau ākrīḍaparvatāḥ
Accusativeākrīḍaparvatam ākrīḍaparvatau ākrīḍaparvatān
Instrumentalākrīḍaparvatena ākrīḍaparvatābhyām ākrīḍaparvataiḥ ākrīḍaparvatebhiḥ
Dativeākrīḍaparvatāya ākrīḍaparvatābhyām ākrīḍaparvatebhyaḥ
Ablativeākrīḍaparvatāt ākrīḍaparvatābhyām ākrīḍaparvatebhyaḥ
Genitiveākrīḍaparvatasya ākrīḍaparvatayoḥ ākrīḍaparvatānām
Locativeākrīḍaparvate ākrīḍaparvatayoḥ ākrīḍaparvateṣu

Compound ākrīḍaparvata -

Adverb -ākrīḍaparvatam -ākrīḍaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria