सुबन्तावली ?आक्रीडपर्वत

Roma

पुमान्एकद्विबहु
प्रथमाआक्रीडपर्वतः आक्रीडपर्वतौ आक्रीडपर्वताः
सम्बोधनम्आक्रीडपर्वत आक्रीडपर्वतौ आक्रीडपर्वताः
द्वितीयाआक्रीडपर्वतम् आक्रीडपर्वतौ आक्रीडपर्वतान्
तृतीयाआक्रीडपर्वतेन आक्रीडपर्वताभ्याम् आक्रीडपर्वतैः आक्रीडपर्वतेभिः
चतुर्थीआक्रीडपर्वताय आक्रीडपर्वताभ्याम् आक्रीडपर्वतेभ्यः
पञ्चमीआक्रीडपर्वतात् आक्रीडपर्वताभ्याम् आक्रीडपर्वतेभ्यः
षष्ठीआक्रीडपर्वतस्य आक्रीडपर्वतयोः आक्रीडपर्वतानाम्
सप्तमीआक्रीडपर्वते आक्रीडपर्वतयोः आक्रीडपर्वतेषु

समास आक्रीडपर्वत

अव्यय ॰आक्रीडपर्वतम् ॰आक्रीडपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria