Declension table of ākrandita

Deva

NeuterSingularDualPlural
Nominativeākranditam ākrandite ākranditāni
Vocativeākrandita ākrandite ākranditāni
Accusativeākranditam ākrandite ākranditāni
Instrumentalākranditena ākranditābhyām ākranditaiḥ
Dativeākranditāya ākranditābhyām ākranditebhyaḥ
Ablativeākranditāt ākranditābhyām ākranditebhyaḥ
Genitiveākranditasya ākranditayoḥ ākranditānām
Locativeākrandite ākranditayoḥ ākranditeṣu

Compound ākrandita -

Adverb -ākranditam -ākranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria