Declension table of ākrandana

Deva

NeuterSingularDualPlural
Nominativeākrandanam ākrandane ākrandanāni
Vocativeākrandana ākrandane ākrandanāni
Accusativeākrandanam ākrandane ākrandanāni
Instrumentalākrandanena ākrandanābhyām ākrandanaiḥ
Dativeākrandanāya ākrandanābhyām ākrandanebhyaḥ
Ablativeākrandanāt ākrandanābhyām ākrandanebhyaḥ
Genitiveākrandanasya ākrandanayoḥ ākrandanānām
Locativeākrandane ākrandanayoḥ ākrandaneṣu

Compound ākrandana -

Adverb -ākrandanam -ākrandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria