Declension table of ākrānta

Deva

NeuterSingularDualPlural
Nominativeākrāntam ākrānte ākrāntāni
Vocativeākrānta ākrānte ākrāntāni
Accusativeākrāntam ākrānte ākrāntāni
Instrumentalākrāntena ākrāntābhyām ākrāntaiḥ
Dativeākrāntāya ākrāntābhyām ākrāntebhyaḥ
Ablativeākrāntāt ākrāntābhyām ākrāntebhyaḥ
Genitiveākrāntasya ākrāntayoḥ ākrāntānām
Locativeākrānte ākrāntayoḥ ākrānteṣu

Compound ākrānta -

Adverb -ākrāntam -ākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria